A 408-13 Jātakasudhākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/13
Title: Jātakasudhākara
Dimensions: 27.8 x 14 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/2
Remarks:


Reel No. A 408-13 Inventory No. 27328

Title Jātakasudhākara (Sāmudrikodita)

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.8 x 14.0 cm

Folios 12

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin on the verso, under the marginal title sāmu. and word rāma

Date of Copying SAM 1857

Place of Deposit NAK

Accession No. 3/2

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yan nāmadheyaṃ sakalārttibhaṃjanaṃ

yatkīrtti sadyaḥ kalikalmaṣaghnaḥ

(2) yo vai rasānāṃ yaśasāṃ svarūpo

devaḥ sa pāyāt karunānidhir na (!) 1

yaṃ devadevaṃ munisiddhasaṃghāḥ

(3) suvaṃti (!) gāyaṃti ca sā[ma]gītaiḥ (!)

taṃ vaṃdya (!) ādyaṃ śaśiśekhacaṃdrā (!)

virājitaṃ śaṃbhum upārddha (!) dehaṃ 2 (fol. 1v1–3)

Sub-colophon

iti śrīsāmudrikodite jātakasudhākare āyuḥ kara(10)ṇa saptamodhyāyaḥ (fol. 11r9–10)

End

atheṣṭakālāṃkaḥ2760 khatarkai160 bhakte jāto janmakālino (!) iṣṭakālaḥ46 śeṣe cāṃkābhāvāt (1)śunyam eva dhṛtaṃ evaṃ jātaḥ subhadradahe (!) rekhāto janmakālanirṇayaḥ || (fol. 12r10–12v1)

Colophon

saṃvat 1857 asitapakṣe (2) bhādrapada (!)  ||

śrīgaṇeśāya namaḥ śrīgaṇeśāya namaḥ || (fol. 12v1–2)

iti śrīsāmudrikodite jātakasudhākare khāpra(!) ṇayanaṃ nāmāṣṭamodhyāyaḥ 8 (fol. 11v5–6)

Microfilm Details

Reel No. A 408/13

Date of Filming 25-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-01-2006

Bibliography